Declension table of ?upaśāntātmanā

Deva

FeminineSingularDualPlural
Nominativeupaśāntātmanā upaśāntātmane upaśāntātmanāḥ
Vocativeupaśāntātmane upaśāntātmane upaśāntātmanāḥ
Accusativeupaśāntātmanām upaśāntātmane upaśāntātmanāḥ
Instrumentalupaśāntātmanayā upaśāntātmanābhyām upaśāntātmanābhiḥ
Dativeupaśāntātmanāyai upaśāntātmanābhyām upaśāntātmanābhyaḥ
Ablativeupaśāntātmanāyāḥ upaśāntātmanābhyām upaśāntātmanābhyaḥ
Genitiveupaśāntātmanāyāḥ upaśāntātmanayoḥ upaśāntātmanānām
Locativeupaśāntātmanāyām upaśāntātmanayoḥ upaśāntātmanāsu

Adverb -upaśāntātmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria