Declension table of ?upaśāntātman

Deva

NeuterSingularDualPlural
Nominativeupaśāntātma upaśāntātmanī upaśāntātmāni
Vocativeupaśāntātman upaśāntātma upaśāntātmanī upaśāntātmāni
Accusativeupaśāntātma upaśāntātmanī upaśāntātmāni
Instrumentalupaśāntātmanā upaśāntātmabhyām upaśāntātmabhiḥ
Dativeupaśāntātmane upaśāntātmabhyām upaśāntātmabhyaḥ
Ablativeupaśāntātmanaḥ upaśāntātmabhyām upaśāntātmabhyaḥ
Genitiveupaśāntātmanaḥ upaśāntātmanoḥ upaśāntātmanām
Locativeupaśāntātmani upaśāntātmanoḥ upaśāntātmasu

Compound upaśāntātma -

Adverb -upaśāntātma -upaśāntātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria