Declension table of ?upaśāntātman

Deva

MasculineSingularDualPlural
Nominativeupaśāntātmā upaśāntātmānau upaśāntātmānaḥ
Vocativeupaśāntātman upaśāntātmānau upaśāntātmānaḥ
Accusativeupaśāntātmānam upaśāntātmānau upaśāntātmanaḥ
Instrumentalupaśāntātmanā upaśāntātmabhyām upaśāntātmabhiḥ
Dativeupaśāntātmane upaśāntātmabhyām upaśāntātmabhyaḥ
Ablativeupaśāntātmanaḥ upaśāntātmabhyām upaśāntātmabhyaḥ
Genitiveupaśāntātmanaḥ upaśāntātmanoḥ upaśāntātmanām
Locativeupaśāntātmani upaśāntātmanoḥ upaśāntātmasu

Compound upaśāntātma -

Adverb -upaśāntātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria