Declension table of upaśāntātmanDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upaśāntātmā | upaśāntātmānau | upaśāntātmānaḥ |
Vocative | upaśāntātman | upaśāntātmānau | upaśāntātmānaḥ |
Accusative | upaśāntātmānam | upaśāntātmānau | upaśāntātmanaḥ |
Instrumental | upaśāntātmanā | upaśāntātmabhyām | upaśāntātmabhiḥ |
Dative | upaśāntātmane | upaśāntātmabhyām | upaśāntātmabhyaḥ |
Ablative | upaśāntātmanaḥ | upaśāntātmabhyām | upaśāntātmabhyaḥ |
Genitive | upaśāntātmanaḥ | upaśāntātmanoḥ | upaśāntātmanām |
Locative | upaśāntātmani | upaśāntātmanoḥ | upaśāntātmasu |