Declension table of ?upaśāmakā

Deva

FeminineSingularDualPlural
Nominativeupaśāmakā upaśāmake upaśāmakāḥ
Vocativeupaśāmake upaśāmake upaśāmakāḥ
Accusativeupaśāmakām upaśāmake upaśāmakāḥ
Instrumentalupaśāmakayā upaśāmakābhyām upaśāmakābhiḥ
Dativeupaśāmakāyai upaśāmakābhyām upaśāmakābhyaḥ
Ablativeupaśāmakāyāḥ upaśāmakābhyām upaśāmakābhyaḥ
Genitiveupaśāmakāyāḥ upaśāmakayoḥ upaśāmakānām
Locativeupaśāmakāyām upaśāmakayoḥ upaśāmakāsu

Adverb -upaśāmakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria