Declension table of upaśāmakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | upaśāmakam | upaśāmake | upaśāmakāni |
Vocative | upaśāmaka | upaśāmake | upaśāmakāni |
Accusative | upaśāmakam | upaśāmake | upaśāmakāni |
Instrumental | upaśāmakena | upaśāmakābhyām | upaśāmakaiḥ |
Dative | upaśāmakāya | upaśāmakābhyām | upaśāmakebhyaḥ |
Ablative | upaśāmakāt | upaśāmakābhyām | upaśāmakebhyaḥ |
Genitive | upaśāmakasya | upaśāmakayoḥ | upaśāmakānām |
Locative | upaśāmake | upaśāmakayoḥ | upaśāmakeṣu |