Declension table of ?upaśāka

Deva

MasculineSingularDualPlural
Nominativeupaśākaḥ upaśākau upaśākāḥ
Vocativeupaśāka upaśākau upaśākāḥ
Accusativeupaśākam upaśākau upaśākān
Instrumentalupaśākena upaśākābhyām upaśākaiḥ upaśākebhiḥ
Dativeupaśākāya upaśākābhyām upaśākebhyaḥ
Ablativeupaśākāt upaśākābhyām upaśākebhyaḥ
Genitiveupaśākasya upaśākayoḥ upaśākānām
Locativeupaśāke upaśākayoḥ upaśākeṣu

Compound upaśāka -

Adverb -upaśākam -upaśākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria