Declension table of ?upayuyukṣu

Deva

NeuterSingularDualPlural
Nominativeupayuyukṣu upayuyukṣuṇī upayuyukṣūṇi
Vocativeupayuyukṣu upayuyukṣuṇī upayuyukṣūṇi
Accusativeupayuyukṣu upayuyukṣuṇī upayuyukṣūṇi
Instrumentalupayuyukṣuṇā upayuyukṣubhyām upayuyukṣubhiḥ
Dativeupayuyukṣuṇe upayuyukṣubhyām upayuyukṣubhyaḥ
Ablativeupayuyukṣuṇaḥ upayuyukṣubhyām upayuyukṣubhyaḥ
Genitiveupayuyukṣuṇaḥ upayuyukṣuṇoḥ upayuyukṣūṇām
Locativeupayuyukṣuṇi upayuyukṣuṇoḥ upayuyukṣuṣu

Compound upayuyukṣu -

Adverb -upayuyukṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria