Declension table of ?upayāmavatā

Deva

FeminineSingularDualPlural
Nominativeupayāmavatā upayāmavate upayāmavatāḥ
Vocativeupayāmavate upayāmavate upayāmavatāḥ
Accusativeupayāmavatām upayāmavate upayāmavatāḥ
Instrumentalupayāmavatayā upayāmavatābhyām upayāmavatābhiḥ
Dativeupayāmavatāyai upayāmavatābhyām upayāmavatābhyaḥ
Ablativeupayāmavatāyāḥ upayāmavatābhyām upayāmavatābhyaḥ
Genitiveupayāmavatāyāḥ upayāmavatayoḥ upayāmavatānām
Locativeupayāmavatāyām upayāmavatayoḥ upayāmavatāsu

Adverb -upayāmavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria