Declension table of ?upayāmavat

Deva

NeuterSingularDualPlural
Nominativeupayāmavat upayāmavantī upayāmavatī upayāmavanti
Vocativeupayāmavat upayāmavantī upayāmavatī upayāmavanti
Accusativeupayāmavat upayāmavantī upayāmavatī upayāmavanti
Instrumentalupayāmavatā upayāmavadbhyām upayāmavadbhiḥ
Dativeupayāmavate upayāmavadbhyām upayāmavadbhyaḥ
Ablativeupayāmavataḥ upayāmavadbhyām upayāmavadbhyaḥ
Genitiveupayāmavataḥ upayāmavatoḥ upayāmavatām
Locativeupayāmavati upayāmavatoḥ upayāmavatsu

Adverb -upayāmavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria