Declension table of ?upayācita

Deva

MasculineSingularDualPlural
Nominativeupayācitaḥ upayācitau upayācitāḥ
Vocativeupayācita upayācitau upayācitāḥ
Accusativeupayācitam upayācitau upayācitān
Instrumentalupayācitena upayācitābhyām upayācitaiḥ upayācitebhiḥ
Dativeupayācitāya upayācitābhyām upayācitebhyaḥ
Ablativeupayācitāt upayācitābhyām upayācitebhyaḥ
Genitiveupayācitasya upayācitayoḥ upayācitānām
Locativeupayācite upayācitayoḥ upayāciteṣu

Compound upayācita -

Adverb -upayācitam -upayācitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria