Declension table of upavījitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upavījitā | upavījite | upavījitāḥ |
Vocative | upavījite | upavījite | upavījitāḥ |
Accusative | upavījitām | upavījite | upavījitāḥ |
Instrumental | upavījitayā | upavījitābhyām | upavījitābhiḥ |
Dative | upavījitāyai | upavījitābhyām | upavījitābhyaḥ |
Ablative | upavījitāyāḥ | upavījitābhyām | upavījitābhyaḥ |
Genitive | upavījitāyāḥ | upavījitayoḥ | upavījitānām |
Locative | upavījitāyām | upavījitayoḥ | upavījitāsu |