Declension table of ?upavījita

Deva

NeuterSingularDualPlural
Nominativeupavījitam upavījite upavījitāni
Vocativeupavījita upavījite upavījitāni
Accusativeupavījitam upavījite upavījitāni
Instrumentalupavījitena upavījitābhyām upavījitaiḥ
Dativeupavījitāya upavījitābhyām upavījitebhyaḥ
Ablativeupavījitāt upavījitābhyām upavījitebhyaḥ
Genitiveupavījitasya upavījitayoḥ upavījitānām
Locativeupavījite upavījitayoḥ upavījiteṣu

Compound upavījita -

Adverb -upavījitam -upavījitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria