Declension table of upavījitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | upavījitam | upavījite | upavījitāni |
Vocative | upavījita | upavījite | upavījitāni |
Accusative | upavījitam | upavījite | upavījitāni |
Instrumental | upavījitena | upavījitābhyām | upavījitaiḥ |
Dative | upavījitāya | upavījitābhyām | upavījitebhyaḥ |
Ablative | upavījitāt | upavījitābhyām | upavījitebhyaḥ |
Genitive | upavījitasya | upavījitayoḥ | upavījitānām |
Locative | upavījite | upavījitayoḥ | upavījiteṣu |