Declension table of upaviṣa

Deva

NeuterSingularDualPlural
Nominativeupaviṣam upaviṣe upaviṣāṇi
Vocativeupaviṣa upaviṣe upaviṣāṇi
Accusativeupaviṣam upaviṣe upaviṣāṇi
Instrumentalupaviṣeṇa upaviṣābhyām upaviṣaiḥ
Dativeupaviṣāya upaviṣābhyām upaviṣebhyaḥ
Ablativeupaviṣāt upaviṣābhyām upaviṣebhyaḥ
Genitiveupaviṣasya upaviṣayoḥ upaviṣāṇām
Locativeupaviṣe upaviṣayoḥ upaviṣeṣu

Compound upaviṣa -

Adverb -upaviṣam -upaviṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria