Declension table of ?upaviṣṭaka

Deva

NeuterSingularDualPlural
Nominativeupaviṣṭakam upaviṣṭake upaviṣṭakāni
Vocativeupaviṣṭaka upaviṣṭake upaviṣṭakāni
Accusativeupaviṣṭakam upaviṣṭake upaviṣṭakāni
Instrumentalupaviṣṭakena upaviṣṭakābhyām upaviṣṭakaiḥ
Dativeupaviṣṭakāya upaviṣṭakābhyām upaviṣṭakebhyaḥ
Ablativeupaviṣṭakāt upaviṣṭakābhyām upaviṣṭakebhyaḥ
Genitiveupaviṣṭakasya upaviṣṭakayoḥ upaviṣṭakānām
Locativeupaviṣṭake upaviṣṭakayoḥ upaviṣṭakeṣu

Compound upaviṣṭaka -

Adverb -upaviṣṭakam -upaviṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria