Declension table of upaviṣṭakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | upaviṣṭakam | upaviṣṭake | upaviṣṭakāni |
Vocative | upaviṣṭaka | upaviṣṭake | upaviṣṭakāni |
Accusative | upaviṣṭakam | upaviṣṭake | upaviṣṭakāni |
Instrumental | upaviṣṭakena | upaviṣṭakābhyām | upaviṣṭakaiḥ |
Dative | upaviṣṭakāya | upaviṣṭakābhyām | upaviṣṭakebhyaḥ |
Ablative | upaviṣṭakāt | upaviṣṭakābhyām | upaviṣṭakebhyaḥ |
Genitive | upaviṣṭakasya | upaviṣṭakayoḥ | upaviṣṭakānām |
Locative | upaviṣṭake | upaviṣṭakayoḥ | upaviṣṭakeṣu |