Declension table of ?upaviṣṭā

Deva

FeminineSingularDualPlural
Nominativeupaviṣṭā upaviṣṭe upaviṣṭāḥ
Vocativeupaviṣṭe upaviṣṭe upaviṣṭāḥ
Accusativeupaviṣṭām upaviṣṭe upaviṣṭāḥ
Instrumentalupaviṣṭayā upaviṣṭābhyām upaviṣṭābhiḥ
Dativeupaviṣṭāyai upaviṣṭābhyām upaviṣṭābhyaḥ
Ablativeupaviṣṭāyāḥ upaviṣṭābhyām upaviṣṭābhyaḥ
Genitiveupaviṣṭāyāḥ upaviṣṭayoḥ upaviṣṭānām
Locativeupaviṣṭāyām upaviṣṭayoḥ upaviṣṭāsu

Adverb -upaviṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria