Declension table of ?upaviṃśa

Deva

NeuterSingularDualPlural
Nominativeupaviṃśam upaviṃśe upaviṃśāni
Vocativeupaviṃśa upaviṃśe upaviṃśāni
Accusativeupaviṃśam upaviṃśe upaviṃśāni
Instrumentalupaviṃśena upaviṃśābhyām upaviṃśaiḥ
Dativeupaviṃśāya upaviṃśābhyām upaviṃśebhyaḥ
Ablativeupaviṃśāt upaviṃśābhyām upaviṃśebhyaḥ
Genitiveupaviṃśasya upaviṃśayoḥ upaviṃśānām
Locativeupaviṃśe upaviṃśayoḥ upaviṃśeṣu

Compound upaviṃśa -

Adverb -upaviṃśam -upaviṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria