Declension table of upaviṃśa

Deva

MasculineSingularDualPlural
Nominativeupaviṃśaḥ upaviṃśau upaviṃśāḥ
Vocativeupaviṃśa upaviṃśau upaviṃśāḥ
Accusativeupaviṃśam upaviṃśau upaviṃśān
Instrumentalupaviṃśena upaviṃśābhyām upaviṃśaiḥ
Dativeupaviṃśāya upaviṃśābhyām upaviṃśebhyaḥ
Ablativeupaviṃśāt upaviṃśābhyām upaviṃśebhyaḥ
Genitiveupaviṃśasya upaviṃśayoḥ upaviṃśānām
Locativeupaviṃśe upaviṃśayoḥ upaviṃśeṣu

Compound upaviṃśa -

Adverb -upaviṃśam -upaviṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria