Declension table of ?upaviṃśa

Deva

MasculineSingularDualPlural
Nominativeupaviṃśaḥ upaviṃśau upaviṃśāḥ
Vocativeupaviṃśa upaviṃśau upaviṃśāḥ
Accusativeupaviṃśam upaviṃśau upaviṃśān
Instrumentalupaviṃśena upaviṃśābhyām upaviṃśaiḥ upaviṃśebhiḥ
Dativeupaviṃśāya upaviṃśābhyām upaviṃśebhyaḥ
Ablativeupaviṃśāt upaviṃśābhyām upaviṃśebhyaḥ
Genitiveupaviṃśasya upaviṃśayoḥ upaviṃśānām
Locativeupaviṃśe upaviṃśayoḥ upaviṃśeṣu

Compound upaviṃśa -

Adverb -upaviṃśam -upaviṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria