Declension table of upaveśita

Deva

MasculineSingularDualPlural
Nominativeupaveśitaḥ upaveśitau upaveśitāḥ
Vocativeupaveśita upaveśitau upaveśitāḥ
Accusativeupaveśitam upaveśitau upaveśitān
Instrumentalupaveśitena upaveśitābhyām upaveśitaiḥ upaveśitebhiḥ
Dativeupaveśitāya upaveśitābhyām upaveśitebhyaḥ
Ablativeupaveśitāt upaveśitābhyām upaveśitebhyaḥ
Genitiveupaveśitasya upaveśitayoḥ upaveśitānām
Locativeupaveśite upaveśitayoḥ upaveśiteṣu

Compound upaveśita -

Adverb -upaveśitam -upaveśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria