Declension table of ?upavedanīya

Deva

NeuterSingularDualPlural
Nominativeupavedanīyam upavedanīye upavedanīyāni
Vocativeupavedanīya upavedanīye upavedanīyāni
Accusativeupavedanīyam upavedanīye upavedanīyāni
Instrumentalupavedanīyena upavedanīyābhyām upavedanīyaiḥ
Dativeupavedanīyāya upavedanīyābhyām upavedanīyebhyaḥ
Ablativeupavedanīyāt upavedanīyābhyām upavedanīyebhyaḥ
Genitiveupavedanīyasya upavedanīyayoḥ upavedanīyānām
Locativeupavedanīye upavedanīyayoḥ upavedanīyeṣu

Compound upavedanīya -

Adverb -upavedanīyam -upavedanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria