Declension table of upavedanīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | upavedanīyam | upavedanīye | upavedanīyāni |
Vocative | upavedanīya | upavedanīye | upavedanīyāni |
Accusative | upavedanīyam | upavedanīye | upavedanīyāni |
Instrumental | upavedanīyena | upavedanīyābhyām | upavedanīyaiḥ |
Dative | upavedanīyāya | upavedanīyābhyām | upavedanīyebhyaḥ |
Ablative | upavedanīyāt | upavedanīyābhyām | upavedanīyebhyaḥ |
Genitive | upavedanīyasya | upavedanīyayoḥ | upavedanīyānām |
Locative | upavedanīye | upavedanīyayoḥ | upavedanīyeṣu |