Declension table of ?upavedanīya

Deva

MasculineSingularDualPlural
Nominativeupavedanīyaḥ upavedanīyau upavedanīyāḥ
Vocativeupavedanīya upavedanīyau upavedanīyāḥ
Accusativeupavedanīyam upavedanīyau upavedanīyān
Instrumentalupavedanīyena upavedanīyābhyām upavedanīyaiḥ upavedanīyebhiḥ
Dativeupavedanīyāya upavedanīyābhyām upavedanīyebhyaḥ
Ablativeupavedanīyāt upavedanīyābhyām upavedanīyebhyaḥ
Genitiveupavedanīyasya upavedanīyayoḥ upavedanīyānām
Locativeupavedanīye upavedanīyayoḥ upavedanīyeṣu

Compound upavedanīya -

Adverb -upavedanīyam -upavedanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria