Declension table of upavedanīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upavedanīyaḥ | upavedanīyau | upavedanīyāḥ |
Vocative | upavedanīya | upavedanīyau | upavedanīyāḥ |
Accusative | upavedanīyam | upavedanīyau | upavedanīyān |
Instrumental | upavedanīyena | upavedanīyābhyām | upavedanīyaiḥ |
Dative | upavedanīyāya | upavedanīyābhyām | upavedanīyebhyaḥ |
Ablative | upavedanīyāt | upavedanīyābhyām | upavedanīyebhyaḥ |
Genitive | upavedanīyasya | upavedanīyayoḥ | upavedanīyānām |
Locative | upavedanīye | upavedanīyayoḥ | upavedanīyeṣu |