Declension table of ?upaveṣa

Deva

MasculineSingularDualPlural
Nominativeupaveṣaḥ upaveṣau upaveṣāḥ
Vocativeupaveṣa upaveṣau upaveṣāḥ
Accusativeupaveṣam upaveṣau upaveṣān
Instrumentalupaveṣeṇa upaveṣābhyām upaveṣaiḥ upaveṣebhiḥ
Dativeupaveṣāya upaveṣābhyām upaveṣebhyaḥ
Ablativeupaveṣāt upaveṣābhyām upaveṣebhyaḥ
Genitiveupaveṣasya upaveṣayoḥ upaveṣāṇām
Locativeupaveṣe upaveṣayoḥ upaveṣeṣu

Compound upaveṣa -

Adverb -upaveṣam -upaveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria