Declension table of ?upaveṣṭitā

Deva

FeminineSingularDualPlural
Nominativeupaveṣṭitā upaveṣṭite upaveṣṭitāḥ
Vocativeupaveṣṭite upaveṣṭite upaveṣṭitāḥ
Accusativeupaveṣṭitām upaveṣṭite upaveṣṭitāḥ
Instrumentalupaveṣṭitayā upaveṣṭitābhyām upaveṣṭitābhiḥ
Dativeupaveṣṭitāyai upaveṣṭitābhyām upaveṣṭitābhyaḥ
Ablativeupaveṣṭitāyāḥ upaveṣṭitābhyām upaveṣṭitābhyaḥ
Genitiveupaveṣṭitāyāḥ upaveṣṭitayoḥ upaveṣṭitānām
Locativeupaveṣṭitāyām upaveṣṭitayoḥ upaveṣṭitāsu

Adverb -upaveṣṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria