Declension table of ?upaveṣṭita

Deva

NeuterSingularDualPlural
Nominativeupaveṣṭitam upaveṣṭite upaveṣṭitāni
Vocativeupaveṣṭita upaveṣṭite upaveṣṭitāni
Accusativeupaveṣṭitam upaveṣṭite upaveṣṭitāni
Instrumentalupaveṣṭitena upaveṣṭitābhyām upaveṣṭitaiḥ
Dativeupaveṣṭitāya upaveṣṭitābhyām upaveṣṭitebhyaḥ
Ablativeupaveṣṭitāt upaveṣṭitābhyām upaveṣṭitebhyaḥ
Genitiveupaveṣṭitasya upaveṣṭitayoḥ upaveṣṭitānām
Locativeupaveṣṭite upaveṣṭitayoḥ upaveṣṭiteṣu

Compound upaveṣṭita -

Adverb -upaveṣṭitam -upaveṣṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria