Declension table of ?upaveṣṭita

Deva

MasculineSingularDualPlural
Nominativeupaveṣṭitaḥ upaveṣṭitau upaveṣṭitāḥ
Vocativeupaveṣṭita upaveṣṭitau upaveṣṭitāḥ
Accusativeupaveṣṭitam upaveṣṭitau upaveṣṭitān
Instrumentalupaveṣṭitena upaveṣṭitābhyām upaveṣṭitaiḥ upaveṣṭitebhiḥ
Dativeupaveṣṭitāya upaveṣṭitābhyām upaveṣṭitebhyaḥ
Ablativeupaveṣṭitāt upaveṣṭitābhyām upaveṣṭitebhyaḥ
Genitiveupaveṣṭitasya upaveṣṭitayoḥ upaveṣṭitānām
Locativeupaveṣṭite upaveṣṭitayoḥ upaveṣṭiteṣu

Compound upaveṣṭita -

Adverb -upaveṣṭitam -upaveṣṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria