Declension table of upavañcitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | upavañcitam | upavañcite | upavañcitāni |
Vocative | upavañcita | upavañcite | upavañcitāni |
Accusative | upavañcitam | upavañcite | upavañcitāni |
Instrumental | upavañcitena | upavañcitābhyām | upavañcitaiḥ |
Dative | upavañcitāya | upavañcitābhyām | upavañcitebhyaḥ |
Ablative | upavañcitāt | upavañcitābhyām | upavañcitebhyaḥ |
Genitive | upavañcitasya | upavañcitayoḥ | upavañcitānām |
Locative | upavañcite | upavañcitayoḥ | upavañciteṣu |