Declension table of ?upavañcita

Deva

NeuterSingularDualPlural
Nominativeupavañcitam upavañcite upavañcitāni
Vocativeupavañcita upavañcite upavañcitāni
Accusativeupavañcitam upavañcite upavañcitāni
Instrumentalupavañcitena upavañcitābhyām upavañcitaiḥ
Dativeupavañcitāya upavañcitābhyām upavañcitebhyaḥ
Ablativeupavañcitāt upavañcitābhyām upavañcitebhyaḥ
Genitiveupavañcitasya upavañcitayoḥ upavañcitānām
Locativeupavañcite upavañcitayoḥ upavañciteṣu

Compound upavañcita -

Adverb -upavañcitam -upavañcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria