Declension table of upavañcita

Deva

MasculineSingularDualPlural
Nominativeupavañcitaḥ upavañcitau upavañcitāḥ
Vocativeupavañcita upavañcitau upavañcitāḥ
Accusativeupavañcitam upavañcitau upavañcitān
Instrumentalupavañcitena upavañcitābhyām upavañcitaiḥ
Dativeupavañcitāya upavañcitābhyām upavañcitebhyaḥ
Ablativeupavañcitāt upavañcitābhyām upavañcitebhyaḥ
Genitiveupavañcitasya upavañcitayoḥ upavañcitānām
Locativeupavañcite upavañcitayoḥ upavañciteṣu

Compound upavañcita -

Adverb -upavañcitam -upavañcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria