Declension table of ?upavatsyatā

Deva

FeminineSingularDualPlural
Nominativeupavatsyatā upavatsyate upavatsyatāḥ
Vocativeupavatsyate upavatsyate upavatsyatāḥ
Accusativeupavatsyatām upavatsyate upavatsyatāḥ
Instrumentalupavatsyatayā upavatsyatābhyām upavatsyatābhiḥ
Dativeupavatsyatāyai upavatsyatābhyām upavatsyatābhyaḥ
Ablativeupavatsyatāyāḥ upavatsyatābhyām upavatsyatābhyaḥ
Genitiveupavatsyatāyāḥ upavatsyatayoḥ upavatsyatānām
Locativeupavatsyatāyām upavatsyatayoḥ upavatsyatāsu

Adverb -upavatsyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria