Declension table of ?upavatsyadbhakta

Deva

NeuterSingularDualPlural
Nominativeupavatsyadbhaktam upavatsyadbhakte upavatsyadbhaktāni
Vocativeupavatsyadbhakta upavatsyadbhakte upavatsyadbhaktāni
Accusativeupavatsyadbhaktam upavatsyadbhakte upavatsyadbhaktāni
Instrumentalupavatsyadbhaktena upavatsyadbhaktābhyām upavatsyadbhaktaiḥ
Dativeupavatsyadbhaktāya upavatsyadbhaktābhyām upavatsyadbhaktebhyaḥ
Ablativeupavatsyadbhaktāt upavatsyadbhaktābhyām upavatsyadbhaktebhyaḥ
Genitiveupavatsyadbhaktasya upavatsyadbhaktayoḥ upavatsyadbhaktānām
Locativeupavatsyadbhakte upavatsyadbhaktayoḥ upavatsyadbhakteṣu

Compound upavatsyadbhakta -

Adverb -upavatsyadbhaktam -upavatsyadbhaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria