Declension table of upavatsyadbhaktaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | upavatsyadbhaktam | upavatsyadbhakte | upavatsyadbhaktāni |
Vocative | upavatsyadbhakta | upavatsyadbhakte | upavatsyadbhaktāni |
Accusative | upavatsyadbhaktam | upavatsyadbhakte | upavatsyadbhaktāni |
Instrumental | upavatsyadbhaktena | upavatsyadbhaktābhyām | upavatsyadbhaktaiḥ |
Dative | upavatsyadbhaktāya | upavatsyadbhaktābhyām | upavatsyadbhaktebhyaḥ |
Ablative | upavatsyadbhaktāt | upavatsyadbhaktābhyām | upavatsyadbhaktebhyaḥ |
Genitive | upavatsyadbhaktasya | upavatsyadbhaktayoḥ | upavatsyadbhaktānām |
Locative | upavatsyadbhakte | upavatsyadbhaktayoḥ | upavatsyadbhakteṣu |