Declension table of ?upavasana

Deva

NeuterSingularDualPlural
Nominativeupavasanam upavasane upavasanāni
Vocativeupavasana upavasane upavasanāni
Accusativeupavasanam upavasane upavasanāni
Instrumentalupavasanena upavasanābhyām upavasanaiḥ
Dativeupavasanāya upavasanābhyām upavasanebhyaḥ
Ablativeupavasanāt upavasanābhyām upavasanebhyaḥ
Genitiveupavasanasya upavasanayoḥ upavasanānām
Locativeupavasane upavasanayoḥ upavasaneṣu

Compound upavasana -

Adverb -upavasanam -upavasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria