Declension table of upavarta

Deva

MasculineSingularDualPlural
Nominativeupavartaḥ upavartau upavartāḥ
Vocativeupavarta upavartau upavartāḥ
Accusativeupavartam upavartau upavartān
Instrumentalupavartena upavartābhyām upavartaiḥ
Dativeupavartāya upavartābhyām upavartebhyaḥ
Ablativeupavartāt upavartābhyām upavartebhyaḥ
Genitiveupavartasya upavartayoḥ upavartānām
Locativeupavarte upavartayoḥ upavarteṣu

Compound upavarta -

Adverb -upavartam -upavartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria