Declension table of ?upavarṇitā

Deva

FeminineSingularDualPlural
Nominativeupavarṇitā upavarṇite upavarṇitāḥ
Vocativeupavarṇite upavarṇite upavarṇitāḥ
Accusativeupavarṇitām upavarṇite upavarṇitāḥ
Instrumentalupavarṇitayā upavarṇitābhyām upavarṇitābhiḥ
Dativeupavarṇitāyai upavarṇitābhyām upavarṇitābhyaḥ
Ablativeupavarṇitāyāḥ upavarṇitābhyām upavarṇitābhyaḥ
Genitiveupavarṇitāyāḥ upavarṇitayoḥ upavarṇitānām
Locativeupavarṇitāyām upavarṇitayoḥ upavarṇitāsu

Adverb -upavarṇitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria