Declension table of ?upavarṇita

Deva

NeuterSingularDualPlural
Nominativeupavarṇitam upavarṇite upavarṇitāni
Vocativeupavarṇita upavarṇite upavarṇitāni
Accusativeupavarṇitam upavarṇite upavarṇitāni
Instrumentalupavarṇitena upavarṇitābhyām upavarṇitaiḥ
Dativeupavarṇitāya upavarṇitābhyām upavarṇitebhyaḥ
Ablativeupavarṇitāt upavarṇitābhyām upavarṇitebhyaḥ
Genitiveupavarṇitasya upavarṇitayoḥ upavarṇitānām
Locativeupavarṇite upavarṇitayoḥ upavarṇiteṣu

Compound upavarṇita -

Adverb -upavarṇitam -upavarṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria