Declension table of ?upavarṇita

Deva

MasculineSingularDualPlural
Nominativeupavarṇitaḥ upavarṇitau upavarṇitāḥ
Vocativeupavarṇita upavarṇitau upavarṇitāḥ
Accusativeupavarṇitam upavarṇitau upavarṇitān
Instrumentalupavarṇitena upavarṇitābhyām upavarṇitaiḥ upavarṇitebhiḥ
Dativeupavarṇitāya upavarṇitābhyām upavarṇitebhyaḥ
Ablativeupavarṇitāt upavarṇitābhyām upavarṇitebhyaḥ
Genitiveupavarṇitasya upavarṇitayoḥ upavarṇitānām
Locativeupavarṇite upavarṇitayoḥ upavarṇiteṣu

Compound upavarṇita -

Adverb -upavarṇitam -upavarṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria