Declension table of upavarṇitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upavarṇitaḥ | upavarṇitau | upavarṇitāḥ |
Vocative | upavarṇita | upavarṇitau | upavarṇitāḥ |
Accusative | upavarṇitam | upavarṇitau | upavarṇitān |
Instrumental | upavarṇitena | upavarṇitābhyām | upavarṇitaiḥ |
Dative | upavarṇitāya | upavarṇitābhyām | upavarṇitebhyaḥ |
Ablative | upavarṇitāt | upavarṇitābhyām | upavarṇitebhyaḥ |
Genitive | upavarṇitasya | upavarṇitayoḥ | upavarṇitānām |
Locative | upavarṇite | upavarṇitayoḥ | upavarṇiteṣu |