Declension table of upavarṇanīya

Deva

MasculineSingularDualPlural
Nominativeupavarṇanīyaḥ upavarṇanīyau upavarṇanīyāḥ
Vocativeupavarṇanīya upavarṇanīyau upavarṇanīyāḥ
Accusativeupavarṇanīyam upavarṇanīyau upavarṇanīyān
Instrumentalupavarṇanīyena upavarṇanīyābhyām upavarṇanīyaiḥ
Dativeupavarṇanīyāya upavarṇanīyābhyām upavarṇanīyebhyaḥ
Ablativeupavarṇanīyāt upavarṇanīyābhyām upavarṇanīyebhyaḥ
Genitiveupavarṇanīyasya upavarṇanīyayoḥ upavarṇanīyānām
Locativeupavarṇanīye upavarṇanīyayoḥ upavarṇanīyeṣu

Compound upavarṇanīya -

Adverb -upavarṇanīyam -upavarṇanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria