Declension table of upavanavinoda

Deva

MasculineSingularDualPlural
Nominativeupavanavinodaḥ upavanavinodau upavanavinodāḥ
Vocativeupavanavinoda upavanavinodau upavanavinodāḥ
Accusativeupavanavinodam upavanavinodau upavanavinodān
Instrumentalupavanavinodena upavanavinodābhyām upavanavinodaiḥ
Dativeupavanavinodāya upavanavinodābhyām upavanavinodebhyaḥ
Ablativeupavanavinodāt upavanavinodābhyām upavanavinodebhyaḥ
Genitiveupavanavinodasya upavanavinodayoḥ upavanavinodānām
Locativeupavanavinode upavanavinodayoḥ upavanavinodeṣu

Compound upavanavinoda -

Adverb -upavanavinodam -upavanavinodāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria