Declension table of ?upavaiṇava

Deva

NeuterSingularDualPlural
Nominativeupavaiṇavam upavaiṇave upavaiṇavāni
Vocativeupavaiṇava upavaiṇave upavaiṇavāni
Accusativeupavaiṇavam upavaiṇave upavaiṇavāni
Instrumentalupavaiṇavena upavaiṇavābhyām upavaiṇavaiḥ
Dativeupavaiṇavāya upavaiṇavābhyām upavaiṇavebhyaḥ
Ablativeupavaiṇavāt upavaiṇavābhyām upavaiṇavebhyaḥ
Genitiveupavaiṇavasya upavaiṇavayoḥ upavaiṇavānām
Locativeupavaiṇave upavaiṇavayoḥ upavaiṇaveṣu

Compound upavaiṇava -

Adverb -upavaiṇavam -upavaiṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria