Declension table of ?upavātā

Deva

FeminineSingularDualPlural
Nominativeupavātā upavāte upavātāḥ
Vocativeupavāte upavāte upavātāḥ
Accusativeupavātām upavāte upavātāḥ
Instrumentalupavātayā upavātābhyām upavātābhiḥ
Dativeupavātāyai upavātābhyām upavātābhyaḥ
Ablativeupavātāyāḥ upavātābhyām upavātābhyaḥ
Genitiveupavātāyāḥ upavātayoḥ upavātānām
Locativeupavātāyām upavātayoḥ upavātāsu

Adverb -upavātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria