Declension table of ?upavāta

Deva

NeuterSingularDualPlural
Nominativeupavātam upavāte upavātāni
Vocativeupavāta upavāte upavātāni
Accusativeupavātam upavāte upavātāni
Instrumentalupavātena upavātābhyām upavātaiḥ
Dativeupavātāya upavātābhyām upavātebhyaḥ
Ablativeupavātāt upavātābhyām upavātebhyaḥ
Genitiveupavātasya upavātayoḥ upavātānām
Locativeupavāte upavātayoḥ upavāteṣu

Compound upavāta -

Adverb -upavātam -upavātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria