Declension table of ?upavāta

Deva

MasculineSingularDualPlural
Nominativeupavātaḥ upavātau upavātāḥ
Vocativeupavāta upavātau upavātāḥ
Accusativeupavātam upavātau upavātān
Instrumentalupavātena upavātābhyām upavātaiḥ upavātebhiḥ
Dativeupavātāya upavātābhyām upavātebhyaḥ
Ablativeupavātāt upavātābhyām upavātebhyaḥ
Genitiveupavātasya upavātayoḥ upavātānām
Locativeupavāte upavātayoḥ upavāteṣu

Compound upavāta -

Adverb -upavātam -upavātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria