Declension table of upavājanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | upavājanam | upavājane | upavājanāni |
Vocative | upavājana | upavājane | upavājanāni |
Accusative | upavājanam | upavājane | upavājanāni |
Instrumental | upavājanena | upavājanābhyām | upavājanaiḥ |
Dative | upavājanāya | upavājanābhyām | upavājanebhyaḥ |
Ablative | upavājanāt | upavājanābhyām | upavājanebhyaḥ |
Genitive | upavājanasya | upavājanayoḥ | upavājanānām |
Locative | upavājane | upavājanayoḥ | upavājaneṣu |