Declension table of upavāhanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | upavāhanam | upavāhane | upavāhanāni |
Vocative | upavāhana | upavāhane | upavāhanāni |
Accusative | upavāhanam | upavāhane | upavāhanāni |
Instrumental | upavāhanena | upavāhanābhyām | upavāhanaiḥ |
Dative | upavāhanāya | upavāhanābhyām | upavāhanebhyaḥ |
Ablative | upavāhanāt | upavāhanābhyām | upavāhanebhyaḥ |
Genitive | upavāhanasya | upavāhanayoḥ | upavāhanānām |
Locative | upavāhane | upavāhanayoḥ | upavāhaneṣu |