Declension table of ?upavṛttā

Deva

FeminineSingularDualPlural
Nominativeupavṛttā upavṛtte upavṛttāḥ
Vocativeupavṛtte upavṛtte upavṛttāḥ
Accusativeupavṛttām upavṛtte upavṛttāḥ
Instrumentalupavṛttayā upavṛttābhyām upavṛttābhiḥ
Dativeupavṛttāyai upavṛttābhyām upavṛttābhyaḥ
Ablativeupavṛttāyāḥ upavṛttābhyām upavṛttābhyaḥ
Genitiveupavṛttāyāḥ upavṛttayoḥ upavṛttānām
Locativeupavṛttāyām upavṛttayoḥ upavṛttāsu

Adverb -upavṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria