Declension table of upavṛttāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | upavṛttā | upavṛtte | upavṛttāḥ |
Vocative | upavṛtte | upavṛtte | upavṛttāḥ |
Accusative | upavṛttām | upavṛtte | upavṛttāḥ |
Instrumental | upavṛttayā | upavṛttābhyām | upavṛttābhiḥ |
Dative | upavṛttāyai | upavṛttābhyām | upavṛttābhyaḥ |
Ablative | upavṛttāyāḥ | upavṛttābhyām | upavṛttābhyaḥ |
Genitive | upavṛttāyāḥ | upavṛttayoḥ | upavṛttānām |
Locative | upavṛttāyām | upavṛttayoḥ | upavṛttāsu |