Declension table of ?upavṛṃhitā

Deva

FeminineSingularDualPlural
Nominativeupavṛṃhitā upavṛṃhite upavṛṃhitāḥ
Vocativeupavṛṃhite upavṛṃhite upavṛṃhitāḥ
Accusativeupavṛṃhitām upavṛṃhite upavṛṃhitāḥ
Instrumentalupavṛṃhitayā upavṛṃhitābhyām upavṛṃhitābhiḥ
Dativeupavṛṃhitāyai upavṛṃhitābhyām upavṛṃhitābhyaḥ
Ablativeupavṛṃhitāyāḥ upavṛṃhitābhyām upavṛṃhitābhyaḥ
Genitiveupavṛṃhitāyāḥ upavṛṃhitayoḥ upavṛṃhitānām
Locativeupavṛṃhitāyām upavṛṃhitayoḥ upavṛṃhitāsu

Adverb -upavṛṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria