Declension table of ?upavṛṃhinī

Deva

FeminineSingularDualPlural
Nominativeupavṛṃhinī upavṛṃhinyau upavṛṃhinyaḥ
Vocativeupavṛṃhini upavṛṃhinyau upavṛṃhinyaḥ
Accusativeupavṛṃhinīm upavṛṃhinyau upavṛṃhinīḥ
Instrumentalupavṛṃhinyā upavṛṃhinībhyām upavṛṃhinībhiḥ
Dativeupavṛṃhinyai upavṛṃhinībhyām upavṛṃhinībhyaḥ
Ablativeupavṛṃhinyāḥ upavṛṃhinībhyām upavṛṃhinībhyaḥ
Genitiveupavṛṃhinyāḥ upavṛṃhinyoḥ upavṛṃhinīnām
Locativeupavṛṃhinyām upavṛṃhinyoḥ upavṛṃhinīṣu

Compound upavṛṃhini - upavṛṃhinī -

Adverb -upavṛṃhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria