Declension table of ?upavṛṃhin

Deva

MasculineSingularDualPlural
Nominativeupavṛṃhī upavṛṃhiṇau upavṛṃhiṇaḥ
Vocativeupavṛṃhin upavṛṃhiṇau upavṛṃhiṇaḥ
Accusativeupavṛṃhiṇam upavṛṃhiṇau upavṛṃhiṇaḥ
Instrumentalupavṛṃhiṇā upavṛṃhibhyām upavṛṃhibhiḥ
Dativeupavṛṃhiṇe upavṛṃhibhyām upavṛṃhibhyaḥ
Ablativeupavṛṃhiṇaḥ upavṛṃhibhyām upavṛṃhibhyaḥ
Genitiveupavṛṃhiṇaḥ upavṛṃhiṇoḥ upavṛṃhiṇām
Locativeupavṛṃhiṇi upavṛṃhiṇoḥ upavṛṃhiṣu

Compound upavṛṃhi -

Adverb -upavṛṃhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria