Declension table of upavṛṃhaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | upavṛṃhaṇam | upavṛṃhaṇe | upavṛṃhaṇāni |
Vocative | upavṛṃhaṇa | upavṛṃhaṇe | upavṛṃhaṇāni |
Accusative | upavṛṃhaṇam | upavṛṃhaṇe | upavṛṃhaṇāni |
Instrumental | upavṛṃhaṇena | upavṛṃhaṇābhyām | upavṛṃhaṇaiḥ |
Dative | upavṛṃhaṇāya | upavṛṃhaṇābhyām | upavṛṃhaṇebhyaḥ |
Ablative | upavṛṃhaṇāt | upavṛṃhaṇābhyām | upavṛṃhaṇebhyaḥ |
Genitive | upavṛṃhaṇasya | upavṛṃhaṇayoḥ | upavṛṃhaṇānām |
Locative | upavṛṃhaṇe | upavṛṃhaṇayoḥ | upavṛṃhaṇeṣu |