Declension table of ?upatriṃśā

Deva

FeminineSingularDualPlural
Nominativeupatriṃśā upatriṃśe upatriṃśāḥ
Vocativeupatriṃśe upatriṃśe upatriṃśāḥ
Accusativeupatriṃśām upatriṃśe upatriṃśāḥ
Instrumentalupatriṃśayā upatriṃśābhyām upatriṃśābhiḥ
Dativeupatriṃśāyai upatriṃśābhyām upatriṃśābhyaḥ
Ablativeupatriṃśāyāḥ upatriṃśābhyām upatriṃśābhyaḥ
Genitiveupatriṃśāyāḥ upatriṃśayoḥ upatriṃśānām
Locativeupatriṃśāyām upatriṃśayoḥ upatriṃśāsu

Adverb -upatriṃśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria