Declension table of ?upatriṃśa

Deva

MasculineSingularDualPlural
Nominativeupatriṃśaḥ upatriṃśau upatriṃśāḥ
Vocativeupatriṃśa upatriṃśau upatriṃśāḥ
Accusativeupatriṃśam upatriṃśau upatriṃśān
Instrumentalupatriṃśena upatriṃśābhyām upatriṃśaiḥ upatriṃśebhiḥ
Dativeupatriṃśāya upatriṃśābhyām upatriṃśebhyaḥ
Ablativeupatriṃśāt upatriṃśābhyām upatriṃśebhyaḥ
Genitiveupatriṃśasya upatriṃśayoḥ upatriṃśānām
Locativeupatriṃśe upatriṃśayoḥ upatriṃśeṣu

Compound upatriṃśa -

Adverb -upatriṃśam -upatriṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria