Declension table of ?upatiṣṭhāsu

Deva

NeuterSingularDualPlural
Nominativeupatiṣṭhāsu upatiṣṭhāsunī upatiṣṭhāsūni
Vocativeupatiṣṭhāsu upatiṣṭhāsunī upatiṣṭhāsūni
Accusativeupatiṣṭhāsu upatiṣṭhāsunī upatiṣṭhāsūni
Instrumentalupatiṣṭhāsunā upatiṣṭhāsubhyām upatiṣṭhāsubhiḥ
Dativeupatiṣṭhāsune upatiṣṭhāsubhyām upatiṣṭhāsubhyaḥ
Ablativeupatiṣṭhāsunaḥ upatiṣṭhāsubhyām upatiṣṭhāsubhyaḥ
Genitiveupatiṣṭhāsunaḥ upatiṣṭhāsunoḥ upatiṣṭhāsūnām
Locativeupatiṣṭhāsuni upatiṣṭhāsunoḥ upatiṣṭhāsuṣu

Compound upatiṣṭhāsu -

Adverb -upatiṣṭhāsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria