Declension table of ?upatiṣṭhāsu

Deva

MasculineSingularDualPlural
Nominativeupatiṣṭhāsuḥ upatiṣṭhāsū upatiṣṭhāsavaḥ
Vocativeupatiṣṭhāso upatiṣṭhāsū upatiṣṭhāsavaḥ
Accusativeupatiṣṭhāsum upatiṣṭhāsū upatiṣṭhāsūn
Instrumentalupatiṣṭhāsunā upatiṣṭhāsubhyām upatiṣṭhāsubhiḥ
Dativeupatiṣṭhāsave upatiṣṭhāsubhyām upatiṣṭhāsubhyaḥ
Ablativeupatiṣṭhāsoḥ upatiṣṭhāsubhyām upatiṣṭhāsubhyaḥ
Genitiveupatiṣṭhāsoḥ upatiṣṭhāsvoḥ upatiṣṭhāsūnām
Locativeupatiṣṭhāsau upatiṣṭhāsvoḥ upatiṣṭhāsuṣu

Compound upatiṣṭhāsu -

Adverb -upatiṣṭhāsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria